Everything about bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

पाणी कपाली मे पातु get more info मुण्डमालाधरो हृदम्

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

 

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam



ಏತತ್ ಕವಚಮೀಶಾನ ತವ ಸ್ನೇಹಾತ್ ಪ್ರಕಾಶಿತಮ್

Report this wiki page